Original

अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम् ।पुत्रहार्दाद्धर्मयुक्तं गान्धारी शोककर्शिता ॥ २८ ॥

Segmented

अथ अब्रवीत् महा-राज धृतराष्ट्रम् जनेश्वरम् पुत्र-हार्दात् धर्म-युक्तम् गान्धारी शोक-कर्शिता

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
हार्दात् हार्द pos=n,g=n,c=5,n=s
धर्म धर्म pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
शोक शोक pos=n,comp=y
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part