Original

अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम् ।अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः ॥ २७ ॥

Segmented

अकामानाम् च सर्वेषाम् सुहृदाम् अर्थ-दर्शिन् अकरोत् पाण्डव-आह्वानम् धृतराष्ट्रः सुत-प्रियः

Analysis

Word Lemma Parse
अकामानाम् अकाम pos=a,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
अर्थ अर्थ pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=m,c=6,n=p
अकरोत् कृ pos=v,p=3,n=s,l=lan
पाण्डव पाण्डव pos=n,comp=y
आह्वानम् आह्वान pos=n,g=n,c=2,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
सुत सुत pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s