Original

भूरिश्रवाः शांतनवो विकर्णश्च महारथः ।मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः ॥ २६ ॥

Segmented

भूरिश्रवाः शांतनवो विकर्णः च महा-रथः मा द्यूतम् इति अभाषन्त शमो अस्तु इति च सर्वशः

Analysis

Word Lemma Parse
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
मा मा pos=i
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
इति इति pos=i
अभाषन्त भाष् pos=v,p=3,n=p,l=lan
शमो शम pos=n,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
सर्वशः सर्वशस् pos=i