Original

वैशंपायन उवाच ।ततो द्रोणः सोमदत्तो बाह्लीकश्च महारथः ।विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् ॥ २५ ॥

Segmented

वैशंपायन उवाच ततो द्रोणः सोमदत्तो वाह्लीकः च महा-रथः विदुरो द्रोणपुत्रः च वैश्यापुत्रः च वीर्यवान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
वाह्लीकः वाह्लीक pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
pos=i
वैश्यापुत्रः वैश्यापुत्र pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s