Original

धृतराष्ट्र उवाच ।तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि ।आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः ॥ २४ ॥

Segmented

धृतराष्ट्र उवाच तूर्णम् प्रत्यानयस्व एतान् कामम् व्यध्वन्-गतान् अपि आगच्छन्तु पुनः द्यूतम् इदम् कुर्वन्तु पाण्डवाः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
प्रत्यानयस्व प्रत्यानी pos=v,p=2,n=s,l=lot
एतान् एतद् pos=n,g=m,c=2,n=p
कामम् कामम् pos=i
व्यध्वन् व्यध्वन् pos=a,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
आगच्छन्तु आगम् pos=v,p=3,n=p,l=lot
पुनः पुनर् pos=i
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p