Original

दृढमूला वयं राज्ये मित्राणि परिगृह्य च ।सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् ॥ २२ ॥

Segmented

दृढ-मूलाः वयम् राज्ये मित्राणि परिगृह्य च सारवद् विपुलम् सैन्यम् सत्कृत्य च दुरासदम्

Analysis

Word Lemma Parse
दृढ दृढ pos=a,comp=y
मूलाः मूल pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
राज्ये राज्य pos=n,g=n,c=7,n=s
मित्राणि मित्र pos=n,g=n,c=2,n=p
परिगृह्य परिग्रह् pos=vi
pos=i
सारवद् सारवत् pos=a,g=n,c=2,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
सत्कृत्य सत्कृ pos=vi
pos=i
दुरासदम् दुरासद pos=a,g=n,c=2,n=s