Original

एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ ।अयं हि शकुनिर्वेद सविद्यामक्षसंपदम् ॥ २१ ॥

Segmented

एतत् कृत्यतमम् राजन्न् अस्माकम् भरत-ऋषभ अयम् हि शकुनिः वेद स विद्याम् अक्ष-संपदम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
कृत्यतमम् कृत्यतम pos=n,g=n,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
pos=i
विद्याम् विद्या pos=n,g=f,c=2,n=s
अक्ष अक्ष pos=n,comp=y
संपदम् सम्पद् pos=n,g=f,c=2,n=s