Original

निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् ।अक्षानुप्त्वा पुनर्द्यूतमिदं दीव्यन्तु पाण्डवाः ॥ २० ॥

Segmented

निवसेम वयम् ते वा तथा द्यूतम् प्रवर्तताम् अक्षान् उप्त्वा पुनः द्यूतम् इदम् दीव्यन्तु पाण्डवाः

Analysis

Word Lemma Parse
निवसेम निवस् pos=v,p=1,n=p,l=vidhilin
वयम् मद् pos=n,g=,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वा वा pos=i
तथा तथा pos=i
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
प्रवर्तताम् प्रवृत् pos=v,p=3,n=s,l=lot
अक्षान् अक्ष pos=n,g=m,c=2,n=p
उप्त्वा वप् pos=vi
पुनः पुनर् pos=i
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
दीव्यन्तु दीव् pos=v,p=3,n=p,l=lot
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p