Original

वैशंपायन उवाच ।अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता ।राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति ॥ २ ॥

Segmented

वैशंपायन उवाच अनुज्ञातान् तान् विदित्वा धृतराष्ट्रेण धीमता राजन् दुःशासनः क्षिप्रम् जगाम भ्रातरम् प्रति

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुज्ञातान् अनुज्ञा pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
विदित्वा विद् pos=vi
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i