Original

ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः ।प्रविशेम महारण्यमजिनैः प्रतिवासिताः ॥ १८ ॥

Segmented

ते वा द्वादश वर्षाणि वयम् वा द्यूत-निर्जिताः प्रविशेम महा-अरण्यम् अजिनैः प्रतिवासिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वा वा pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वयम् मद् pos=n,g=,c=1,n=p
वा वा pos=i
द्यूत द्यूत pos=n,comp=y
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
प्रविशेम प्रविश् pos=v,p=1,n=p,l=vidhilin
महा महत् pos=a,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
अजिनैः अजिन pos=n,g=n,c=3,n=p
प्रतिवासिताः प्रतिवासय् pos=va,g=m,c=1,n=p,f=part