Original

न क्षंस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते ।द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ॥ १६ ॥

Segmented

न क्षंस्यन्ते तथा अस्माभिः जातु विप्रकृता हि ते द्रौपद्याः च परिक्लेशम् कः तेषाम् क्षन्तुम् अर्हति

Analysis

Word Lemma Parse
pos=i
क्षंस्यन्ते क्षम् pos=v,p=3,n=p,l=lrt
तथा तथा pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
जातु जातु pos=i
विप्रकृता विप्रकृ pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
pos=i
परिक्लेशम् परिक्लेश pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
क्षन्तुम् क्षम् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat