Original

नकुलः खड्गमादाय चर्म चाप्यष्टचन्द्रकम् ।सहदेवश्च राजा च चक्रुराकारमिङ्गितैः ॥ १४ ॥

Segmented

नकुलः खड्गम् आदाय चर्म च अपि अष्ट-चन्द्रकम् सहदेवः च राजा च चक्रुः आकारम् इङ्गितैः

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
चर्म चर्मन् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अष्ट अष्टन् pos=n,comp=y
चन्द्रकम् चन्द्रक pos=n,g=n,c=2,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
आकारम् आकार pos=n,g=m,c=2,n=s
इङ्गितैः इङ्गित pos=n,g=n,c=3,n=p