Original

गदां गुर्वीं समुद्यम्य त्वरितश्च वृकोदरः ।स्वरथं योजयित्वाशु निर्यात इति नः श्रुतम् ॥ १३ ॥

Segmented

गदाम् गुर्वीम् समुद्यम्य त्वरितः च वृकोदरः स्व-रथम् योजयित्वा आशु निर्यात इति नः श्रुतम्

Analysis

Word Lemma Parse
गदाम् गदा pos=n,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
समुद्यम्य समुद्यम् pos=vi
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
योजयित्वा योजय् pos=vi
आशु आशु pos=i
निर्यात निर्या pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part