Original

संनद्धो ह्यर्जुनो याति विवृत्य परमेषुधी ।गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते ॥ १२ ॥

Segmented

संनद्धो हि अर्जुनः याति विवृत्य परम-इषुधि गाण्डीवम् मुहुः आदत्ते निःश्वस् च निरीक्षते

Analysis

Word Lemma Parse
संनद्धो संनह् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
विवृत्य विवृ pos=vi
परम परम pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=2,n=d
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
मुहुः मुहुर् pos=i
आदत्ते आदा pos=v,p=3,n=s,l=lat
निःश्वस् निःश्वस् pos=va,g=m,c=1,n=s,f=part
pos=i
निरीक्षते निरीक्ष् pos=v,p=3,n=s,l=lat