Original

आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः ।निःशेषं नः करिष्यन्ति क्रुद्धा ह्याशीविषा यथा ॥ ११ ॥

Segmented

आत्त-शस्त्राः रथ-गताः कुपिताः तात पाण्डवाः निःशेषम् नः करिष्यन्ति क्रुद्धा हि आशीविषाः यथा

Analysis

Word Lemma Parse
आत्त आदा pos=va,comp=y,f=part
शस्त्राः शस्त्र pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
कुपिताः कुप् pos=va,g=m,c=1,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
निःशेषम् निःशेष pos=a,g=m,c=2,n=s
नः मद् pos=n,g=,c=2,n=p
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
आशीविषाः आशीविष pos=n,g=m,c=1,n=p
यथा यथा pos=i