Original

अहीनाशीविषान्क्रुद्धान्दंशाय समुपस्थितान् ।कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति ॥ १० ॥

Segmented

अहीन् आशीविषान् क्रुद्धान् दंशाय समुपस्थितान् कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुम् अर्हति

Analysis

Word Lemma Parse
अहीन् अहि pos=n,g=m,c=2,n=p
आशीविषान् आशीविष pos=n,g=m,c=2,n=p
क्रुद्धान् क्रुध् pos=va,g=m,c=2,n=p,f=part
दंशाय दंश pos=n,g=m,c=4,n=s
समुपस्थितान् समुपस्था pos=va,g=m,c=2,n=p,f=part
कृत्वा कृ pos=vi
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
pos=i
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
pos=i
कः pos=n,g=m,c=1,n=s
समुत्स्रष्टुम् समुत्सृज् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat