Original

स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि ।सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ॥ ९ ॥

Segmented

स्मरन्ति सु कृता एव न वैराणि कृता अपि सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययम्

Analysis

Word Lemma Parse
स्मरन्ति स्मृ pos=v,p=3,n=p,l=lat
सु सु pos=i
कृता कृ pos=va,g=n,c=2,n=p,f=part
एव एव pos=i
pos=i
वैराणि वैर pos=n,g=n,c=2,n=p
कृता कृ pos=va,g=n,c=2,n=p,f=part
अपि अपि pos=i
सन्तः सत् pos=a,g=m,c=1,n=p
प्रतिविजानन्तो लभ् pos=vi
लब्ध्वा प्रत्यय pos=n,g=m,c=2,n=s
प्रत्ययम् आत्मन् pos=n,g=m,c=6,n=s