Original

नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः ।प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः ॥ ८ ॥

Segmented

न एव उक्ताः न एव च अनुक्ताः अहिताः परुषा गिरः प्रतिजल्पन्ति वै धीराः सदा उत्तम-पूरुषाः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
pos=i
अनुक्ताः अनुक्त pos=a,g=m,c=1,n=p
अहिताः अहित pos=a,g=f,c=2,n=p
परुषा परुष pos=a,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p
प्रतिजल्पन्ति प्रतिजल्प् pos=v,p=3,n=p,l=lat
वै वै pos=i
धीराः धीर pos=a,g=m,c=1,n=p
सदा सदा pos=i
उत्तम उत्तम pos=a,comp=y
पूरुषाः पूरुष pos=n,g=m,c=1,n=p