Original

संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः ।प्रत्याहुर्मध्यमास्त्वेतानुक्ताः परुषमुत्तरम् ॥ ७ ॥

Segmented

संवादे परुषानि आहुः युधिष्ठिर नर-अधमाः प्रत्याहुः मध्यमाः तु एतान् उक्ताः परुषम् उत्तरम्

Analysis

Word Lemma Parse
संवादे संवाद pos=n,g=m,c=7,n=s
परुषानि परुष pos=a,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
अधमाः अधम pos=a,g=m,c=1,n=p
प्रत्याहुः प्रत्यह् pos=v,p=3,n=p,l=lit
मध्यमाः मध्यम pos=a,g=m,c=1,n=p
तु तु pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
परुषम् परुष pos=a,g=n,c=2,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s