Original

न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान् ।विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः ॥ ६ ॥

Segmented

न वैरानि अभिजानन्ति गुणान् पश्यन्ति न अ गुणान् विरोधम् न अधिगच्छन्ति ये त उत्तम-पूरुषाः

Analysis

Word Lemma Parse
pos=i
वैरानि वैर pos=n,g=n,c=1,n=p
अभिजानन्ति अभिज्ञा pos=v,p=3,n=p,l=lat
गुणान् गुण pos=n,g=m,c=2,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
pos=i
pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
विरोधम् विरोध pos=n,g=m,c=2,n=s
pos=i
अधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=p
उत्तम उत्तम pos=a,comp=y
पूरुषाः पूरुष pos=n,g=m,c=1,n=p