Original

यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत ।नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते ॥ ५ ॥

Segmented

यतो बुद्धिः ततस् शान्तिः प्रशमम् गच्छ भारत न अ दारौ क्रमते शस्त्रम् दारौ शस्त्रम् निपात्यते

Analysis

Word Lemma Parse
यतो यतस् pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ततस् ततस् pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
pos=i
pos=i
दारौ दारु pos=n,g=m,c=7,n=s
क्रमते क्रम् pos=v,p=3,n=s,l=lat
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
दारौ दारु pos=n,g=m,c=7,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
निपात्यते निपातय् pos=v,p=3,n=s,l=lat