Original

इदं त्वेवावबोद्धव्यं वृद्धस्य मम शासनम् ।धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम् ॥ ३ ॥

Segmented

इदम् तु एव अवबुध् वृद्धस्य मम शासनम् धिया निगदितम् कृत्स्नम् पथ्यम् निःश्रेयसम् परम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
एव एव pos=i
अवबुध् अवबुध् pos=va,g=n,c=1,n=s,f=krtya
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
शासनम् शासन pos=n,g=n,c=1,n=s
धिया धी pos=n,g=f,c=3,n=s
निगदितम् निगद् pos=va,g=n,c=1,n=s,f=part
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
निःश्रेयसम् निःश्रेयस pos=a,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s