Original

धृतराष्ट्र उवाच ।अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत ।अनुज्ञाताः सहधनाः स्वराज्यमनुशासत ॥ २ ॥

Segmented

धृतराष्ट्र उवाच अजातशत्रो भद्रम् ते अरिष्टम् स्वस्ति गच्छत अनुज्ञाताः सह धनाः स्व-राज्यम् अनुशासत

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अजातशत्रो अजातशत्रु pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अरिष्टम् अरिष्ट pos=n,g=n,c=2,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
गच्छत गम् pos=v,p=2,n=p,l=lot
अनुज्ञाताः अनुज्ञा pos=va,g=m,c=1,n=p,f=part
सह सह pos=i
धनाः धन pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
अनुशासत अनुशास् pos=v,p=2,n=p,l=lot