Original

ते रथान्मेघसंकाशानास्थाय सह कृष्णया ।प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् ॥ १७ ॥

Segmented

ते रथान् मेघ-संकाशान् आस्थाय सह कृष्णया प्रययुः हृष्ट-मनसः इन्द्रप्रस्थम् पुर-उत्तमम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रथान् रथ pos=n,g=m,c=2,n=p
मेघ मेघ pos=n,comp=y
संकाशान् संकाश pos=n,g=m,c=2,n=p
आस्थाय आस्था pos=vi
सह सह pos=i
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
प्रययुः प्रया pos=v,p=3,n=p,l=lit
हृष्ट हृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
इन्द्रप्रस्थम् इन्द्रप्रस्थ pos=n,g=n,c=2,n=s
पुर पुर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=2,n=s