Original

वैशंपायन उवाच ।इत्युक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः ।कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह ॥ १६ ॥

Segmented

वैशंपायन उवाच इति उक्तवान् भरत-श्रेष्ठः धर्मराजो युधिष्ठिरः कृत्वा आर्य-समयम् सर्वम् प्रतस्थे भ्रातृभिः सह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
आर्य आर्य pos=n,comp=y
समयम् समय pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i