Original

अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश ।भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः ॥ १५ ॥

Segmented

अजातशत्रो भद्रम् ते खाण्डवप्रस्थम् आविश भ्रातृभिः ते ऽस्तु सौभ्रात्रम् धर्मे ते धीयताम् मनः

Analysis

Word Lemma Parse
अजातशत्रो अजातशत्रु pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
खाण्डवप्रस्थम् खाण्डवप्रस्थ pos=n,g=m,c=2,n=s
आविश आविश् pos=v,p=2,n=s,l=lot
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
सौभ्रात्रम् सौभ्रात्र pos=n,g=n,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
धीयताम् धा pos=v,p=3,n=s,l=lot
मनः मनस् pos=n,g=n,c=1,n=s