Original

अशोच्याः कुरवो राजन्येषां त्वमनुशासिता ।मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः ॥ १३ ॥

Segmented

अ शुच् कुरवो राजन् येषाम् त्वम् अनुशासिता मन्त्री च विदुरो धीमान् सर्व-शास्त्र-विशारदः

Analysis

Word Lemma Parse
pos=i
शुच् शुच् pos=va,g=m,c=1,n=p,f=krtya
कुरवो कुरु pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुशासिता अनुशासितृ pos=a,g=m,c=1,n=s
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
pos=i
विदुरो विदुर pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s