Original

मातरं चैव गान्धारीं मां च त्वद्गुणकाङ्क्षिणम् ।उपस्थितं वृद्धमन्धं पितरं पश्य भारत ॥ ११ ॥

Segmented

मातरम् च एव गान्धारीम् माम् च त्वद्-गुण-काङ्क्षिनम् उपस्थितम् वृद्धम् अन्धम् पितरम् पश्य भारत

Analysis

Word Lemma Parse
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
त्वद् त्वद् pos=n,comp=y
गुण गुण pos=n,comp=y
काङ्क्षिनम् काङ्क्षिन् pos=a,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
अन्धम् अन्ध pos=a,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s