Original

युधिष्ठिर उवाच ।राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः ।नित्यं हि स्थातुमिच्छामस्तव भारत शासने ॥ १ ॥

Segmented

युधिष्ठिर उवाच राजन् किम् करवामः ते प्रशाधि अस्मान् त्वम् ईश्वरः नित्यम् हि स्थातुम् इच्छामः ते भारत शासने

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
करवामः कृ pos=v,p=1,n=p,l=lot
ते त्वद् pos=n,g=,c=6,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
हि हि pos=i
स्थातुम् स्था pos=vi
इच्छामः इष् pos=v,p=1,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
शासने शासन pos=n,g=n,c=7,n=s