Original

वैशंपायन उवाच ।राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा ।युधिष्ठिरमुवाचेदं तूष्णींभूतमचेतसम् ॥ ८ ॥

Segmented

वैशंपायन उवाच राधेयस्य वचः श्रुत्वा राजा दुर्योधनः तदा युधिष्ठिरम् उवाच इदम् तूष्णींभूतम् अचेतसम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राधेयस्य राधेय pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
तूष्णींभूतम् तूष्णींभूत pos=a,g=m,c=2,n=s
अचेतसम् अचेतस् pos=a,g=m,c=2,n=s