Original

भीम उवाच ।नाहं कुप्ये सूतपुत्रस्य राजन्नेष सत्यं दासधर्मः प्रविष्टः ।किं विद्विषो वाद्य मां धारयेयुर्नादेवीस्त्वं यद्यनया नरेन्द्र ॥ ७ ॥

Segmented

भीम उवाच न अहम् कुप्ये सूतपुत्रस्य राजन्न् एष सत्यम् दास-धर्मः प्रविष्टः किम् विद्विषो वा अद्य माम् धारयेयुः न अदेवीः त्वम् यदि अनया नरेन्द्र

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
कुप्ये कुप् pos=v,p=1,n=s,l=lat
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
दास दास pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
किम् किम् pos=i
विद्विषो विद्विष् pos=a,g=m,c=1,n=p
वा वा pos=i
अद्य अद्य pos=i
माम् मद् pos=n,g=,c=2,n=s
धारयेयुः धारय् pos=v,p=3,n=p,l=vidhilin
pos=i
अदेवीः दीव् pos=v,p=2,n=s,l=lun
त्वम् त्वद् pos=n,g=,c=1,n=s
यदि यदि pos=i
अनया इदम् pos=n,g=f,c=3,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s