Original

वैशंपायन उवाच ।तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी भृशं निशश्वास तदार्तरूपः ।राजानुगो धर्मपाशानुबद्धो दहन्निवैनं कोपविरक्तदृष्टिः ॥ ६ ॥

Segmented

वैशंपायन उवाच तद् वै श्रुत्वा भीमसेनो अति अमर्षी भृशम् निशश्वास तदा आर्त-रूपः राज-अनुगः धर्म-पाश-अनुबद्धः दहन्न् इव एनम् कोप-विरक्त-दृष्टिः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
श्रुत्वा श्रु pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
अति अति pos=i
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i
निशश्वास निश्वस् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
आर्त आर्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
पाश पाश pos=n,comp=y
अनुबद्धः अनुबन्ध् pos=va,g=m,c=1,n=s,f=part
दहन्न् दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कोप कोप pos=n,comp=y
विरक्त विरञ्ज् pos=va,comp=y,f=part
दृष्टिः दृष्टि pos=n,g=m,c=1,n=s