Original

प्रयोजनं चात्मनि किं नु मन्यते पराक्रमं पौरुषं चेह पार्थः ।पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां सभामध्ये योऽतिदेवीद्ग्लहेषु ॥ ५ ॥

Segmented

प्रयोजनम् च आत्मनि किम् नु मन्यते पराक्रमम् पौरुषम् च इह पार्थः पाञ्चाल्यस्य द्रुपदस्य आत्मजाम् इमाम् सभ-मध्ये यो ऽतिदेवीद् ग्लहेषु

Analysis

Word Lemma Parse
प्रयोजनम् प्रयोजन pos=n,g=n,c=2,n=s
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
pos=i
इह इह pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
पाञ्चाल्यस्य पाञ्चाल्य pos=a,g=m,c=6,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽतिदेवीद् अतिदिव् pos=v,p=3,n=s,l=lun
ग्लहेषु ग्लह pos=n,g=m,c=7,n=p