Original

पराजितो नकुलो भीमसेनो युधिष्ठिरः सहदेवोऽर्जुनश्च ।दासीभूता प्रविश याज्ञसेनि पराजितास्ते पतयो न सन्ति ॥ ४ ॥

Segmented

पराजितो नकुलो भीमसेनो युधिष्ठिरः सहदेवो अर्जुनः च दासी-भूता प्रविश याज्ञसेनि पराजितासः ते पतयो न सन्ति

Analysis

Word Lemma Parse
पराजितो पराजि pos=va,g=m,c=1,n=s,f=part
नकुलो नकुल pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
दासी दासी pos=n,comp=y
भूता भू pos=va,g=f,c=1,n=s,f=part
प्रविश प्रविश् pos=v,p=2,n=s,l=lot
याज्ञसेनि याज्ञसेनी pos=n,g=f,c=8,n=s
पराजितासः पराजि pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
पतयो पति pos=n,g=m,c=1,n=p
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat