Original

एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ ।त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः ॥ ३५ ॥

Segmented

एकम् आहुः वैश्य-वरम् द्वौ तु क्षत्र-स्त्रियाः वरौ त्रयः तु राज्ञो राज-इन्द्र ब्राह्मणस्य शतम् वराः

Analysis

Word Lemma Parse
एकम् एक pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
वैश्य वैश्य pos=n,comp=y
वरम् वर pos=n,g=m,c=2,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
तु तु pos=i
क्षत्र क्षत्र pos=n,comp=y
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s
वरौ वर pos=n,g=m,c=1,n=d
त्रयः त्रि pos=n,g=m,c=1,n=p
तु तु pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
शतम् शत pos=n,g=n,c=1,n=s
वराः वर pos=n,g=m,c=1,n=p