Original

द्रौपद्युवाच ।लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे ।अनर्हा वरमादातुं तृतीयं राजसत्तम ॥ ३४ ॥

Segmented

द्रौपदी उवाच लोभो धर्मस्य नाशाय भगवन् न अहम् उत्सहे अनर्हा वरम् आदातुम् तृतीयम् राज-सत्तम

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
लोभो लोभ pos=n,g=m,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
नाशाय नाश pos=n,g=m,c=4,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
अनर्हा अनर्ह pos=a,g=m,c=1,n=p
वरम् वर pos=n,g=m,c=2,n=s
आदातुम् आदा pos=vi
तृतीयम् तृतीय pos=a,g=m,c=2,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s