Original

धृतराष्ट्र उवाच ।तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता ।त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी ॥ ३३ ॥

Segmented

धृतराष्ट्र उवाच तृतीयम् वरय मद् न असि द्वाभ्याम् सु सत्कृता त्वम् हि सर्व-स्नुषानाम् मे श्रेयसी धर्म-चारिणी

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तृतीयम् तृतीय pos=a,g=m,c=2,n=s
वरय वरय् pos=v,p=2,n=s,l=lot
मद् मद् pos=n,g=m,c=5,n=p
pos=i
असि अस् pos=v,p=2,n=s,l=lat
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
सु सु pos=i
सत्कृता सत्कृ pos=va,g=f,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
स्नुषानाम् स्नुषा pos=n,g=f,c=6,n=p
मे मद् pos=n,g=,c=6,n=s
श्रेयसी श्रेयस् pos=a,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s