Original

धृतराष्ट्र उवाच ।द्वितीयं ते वरं भद्रे ददामि वरयस्व माम् ।मनो हि मे वितरति नैकं त्वं वरमर्हसि ॥ ३१ ॥

Segmented

धृतराष्ट्र उवाच द्वितीयम् ते वरम् भद्रे ददामि वरयस्व माम् मनो हि मे वितरति न एकम् त्वम् वरम् अर्हसि

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वरम् वर pos=n,g=m,c=2,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
ददामि दा pos=v,p=1,n=s,l=lat
वरयस्व वरय् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
मनो मनस् pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
वितरति वितृ pos=v,p=3,n=s,l=lat
pos=i
एकम् एक pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat