Original

राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् ।लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत ॥ ३० ॥

Segmented

राज-पुत्रः पुरा भूत्वा यथा न अन्यः पुमान् क्वचित् लालितो दास-पुत्र-त्वम् पश्यन् नश्येत् हि भारत

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
भूत्वा भू pos=vi
यथा यथा pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
लालितो लालय् pos=va,g=m,c=1,n=s,f=part
दास दास pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
नश्येत् नश् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
भारत भारत pos=n,g=m,c=8,n=s