Original

अन्यं वृणीष्व पतिमाशु भामिनि यस्माद्दास्यं न लभसे देवनेन ।अनवद्या वै पतिषु कामवृत्तिर्नित्यं दास्ये विदितं वै तवास्तु ॥ ३ ॥

Segmented

अन्यम् वृणीष्व पतिम् आशु भामिनि यस्माद् दास्यम् न लभसे देवनेन अनवद्या वै पतिषु काम-वृत्तिः नित्यम् दास्ये विदितम् वै ते अस्तु

Analysis

Word Lemma Parse
अन्यम् अन्य pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
पतिम् पति pos=n,g=m,c=2,n=s
आशु आशु pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s
यस्माद् यस्मात् pos=i
दास्यम् दास्य pos=n,g=n,c=2,n=s
pos=i
लभसे लभ् pos=v,p=2,n=s,l=lat
देवनेन देवन pos=n,g=n,c=3,n=s
अनवद्या अनवद्य pos=a,g=f,c=1,n=s
वै वै pos=i
पतिषु पति pos=n,g=m,c=7,n=p
काम काम pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
दास्ये दास्य pos=n,g=n,c=7,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot