Original

मनस्विनमजानन्तो मा वै ब्रूयुः कुमारकाः ।एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम् ॥ २९ ॥

Segmented

मनस्विनम् अ जानन्तः मा वै ब्रूयुः कुमारकाः एष वै दास-पुत्र-इति प्रतिविन्ध्यम् तम् आगतम्

Analysis

Word Lemma Parse
मनस्विनम् मनस्विन् pos=a,g=m,c=2,n=s
pos=i
जानन्तः ज्ञा pos=va,g=m,c=1,n=p,f=part
मा मा pos=i
वै वै pos=i
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
कुमारकाः कुमारक pos=n,g=m,c=1,n=p
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
दास दास pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
इति इति pos=i
प्रतिविन्ध्यम् प्रतिविन्ध्य pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part