Original

द्रौपद्युवाच ।ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ ।सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः ॥ २८ ॥

Segmented

द्रौपदी उवाच ददासि चेद् वरम् मह्यम् वृणोमि भरत-ऋषभ सर्व-धर्म-अनुगः श्रीमान् अदासो ऽस्तु युधिष्ठिरः

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ददासि दा pos=v,p=2,n=s,l=lat
चेद् चेद् pos=i
वरम् वर pos=n,g=m,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
वृणोमि वृ pos=v,p=1,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
अदासो अदास pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s