Original

एवमुक्त्वा धृतराष्ट्रो मनीषी हितान्वेषी बान्धवानामपायात् ।कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः ॥ २६ ॥

Segmented

एवम् उक्त्वा धृतराष्ट्रो मनीषी हित-अन्वेषी बान्धवानाम् अपायात् कृष्णाम् पाञ्चालीम् अब्रवीत् सान्त्व-पूर्वम् विमृश्य एतत् प्रज्ञया तत्त्व-बुद्धिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
मनीषी मनीषिन् pos=a,g=m,c=1,n=s
हित हित pos=a,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
बान्धवानाम् बान्धव pos=n,g=m,c=6,n=p
अपायात् अपया pos=v,p=3,n=s,l=lan
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
विमृश्य विमृश् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
तत्त्व तत्त्व pos=n,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s