Original

ततो गान्धारी विदुरश्चैव विद्वांस्तमुत्पातं घोरमालक्ष्य राज्ञे ।निवेदयामासतुरार्तवत्तदा ततो राजा वाक्यमिदं बभाषे ॥ २४ ॥

Segmented

ततो गान्धारी विदुरः च एव विद्वांस् तम् उत्पातम् घोरम् आलक्ष्य राज्ञे निवेदयामासतुः आर्त-वत् तदा ततो राजा वाक्यम् इदम् बभाषे

Analysis

Word Lemma Parse
ततो ततस् pos=i
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विद्वांस् विद्वस् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उत्पातम् उत्पात pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
राज्ञे राजन् pos=n,g=m,c=4,n=s
निवेदयामासतुः निवेदय् pos=v,p=3,n=d,l=lit
आर्त आर्त pos=a,comp=y
वत् वत् pos=i
तदा तदा pos=i
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit