Original

तं च शब्दं विदुरस्तत्त्ववेदी शुश्राव घोरं सुबलात्मजा च ।भीष्मद्रोणौ गौतमश्चापि विद्वान्स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः ॥ २३ ॥

Segmented

तम् च शब्दम् विदुरः तत्त्व-वेदिः शुश्राव घोरम् सुबल-आत्मजा च भीष्म-द्रोणौ गौतमः च अपि विद्वान् स्वस्ति स्वस्ति इति अपि च एव आहुः उच्चैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
तत्त्व तत्त्व pos=n,comp=y
वेदिः वेदि pos=n,g=f,c=1,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
घोरम् घोर pos=a,g=m,c=2,n=s
सुबल सुबल pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
pos=i
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
गौतमः गौतम pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
इति इति pos=i
अपि अपि pos=i
pos=i
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
उच्चैः उच्चैस् pos=i