Original

वैशंपायन उवाच ।ततो राज्ञो धृतराष्ट्रस्य गेहे गोमायुरुच्चैर्व्याहरदग्निहोत्रे ।तं रासभाः प्रत्यभाषन्त राजन्समन्ततः पक्षिणश्चैव रौद्राः ॥ २२ ॥

Segmented

वैशंपायन उवाच ततो राज्ञो धृतराष्ट्रस्य गेहे गोमायुः उच्चैः व्याहरद् अग्निहोत्रे तम् रासभाः प्रत्यभाषन्त राजन् समन्ततः पक्षिणः च एव रौद्राः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
गेहे गेह pos=n,g=n,c=7,n=s
गोमायुः गोमायु pos=n,g=m,c=1,n=s
उच्चैः उच्चैस् pos=i
व्याहरद् व्याहृ pos=v,p=3,n=s,l=lan
अग्निहोत्रे अग्निहोत्र pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
रासभाः रासभ pos=n,g=m,c=1,n=p
प्रत्यभाषन्त प्रतिभाष् pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
समन्ततः समन्ततः pos=i
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
रौद्राः रौद्र pos=a,g=m,c=1,n=p