Original

अर्जुन उवाच ।ईशो राजा पूर्वमासीद्ग्लहे नः कुन्तीपुत्रो धर्मराजो महात्मा ।ईशस्त्वयं कस्य पराजितात्मा तज्जानीध्वं कुरवः सर्व एव ॥ २१ ॥

Segmented

अर्जुन उवाच ईशो राजा पूर्वम् आसीद् ग्लहे नः कुन्ती-पुत्रः धर्मराजो महात्मा ईशः तु अयम् कस्य पराजि-आत्मा तत् जानीध्वम् कुरवः सर्व एव

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ईशो ईश pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
ग्लहे ग्लह pos=n,g=m,c=7,n=s
नः मद् pos=n,g=,c=6,n=p
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
ईशः ईश pos=n,g=m,c=1,n=s
तु तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
पराजि पराजि pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
जानीध्वम् ज्ञा pos=v,p=2,n=p,l=lot
कुरवः कुरु pos=n,g=m,c=8,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i