Original

दुर्योधन उवाच ।भीमस्य वाक्ये तद्वदेवार्जुनस्य स्थितोऽहं वै यमयोश्चैवमेव ।युधिष्ठिरं चेत्प्रवदन्त्यनीशमथो दास्यान्मोक्ष्यसे याज्ञसेनि ॥ २० ॥

Segmented

दुर्योधन उवाच भीमस्य वाक्ये तद्वद् एव अर्जुनस्य स्थितो ऽहम् वै यमयोः च एवम् एव युधिष्ठिरम् चेत् प्रवदन्ति अनीशम् अथो दास्यात् मोक्ष्यसे याज्ञसेनि

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीमस्य भीम pos=n,g=m,c=6,n=s
वाक्ये वाक्य pos=n,g=n,c=7,n=s
तद्वद् तद्वत् pos=i
एव एव pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
यमयोः यम pos=n,g=m,c=6,n=d
pos=i
एवम् एवम् pos=i
एव एव pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
चेत् चेद् pos=i
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
अनीशम् अनीश pos=a,g=m,c=2,n=s
अथो अथो pos=i
दास्यात् दास्य pos=n,g=n,c=5,n=s
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt
याज्ञसेनि याज्ञसेनी pos=n,g=f,c=8,n=s