Original

प्रविश्य सा नः परिचारैर्भजस्व तत्ते कार्यं शिष्टमावेश्य वेश्म ।ईशाः स्म सर्वे तव राजपुत्रि भवन्ति ते धार्तराष्ट्रा न पार्थाः ॥ २ ॥

Segmented

प्रविश्य सा नः परिचारैः भजस्व तत् ते कार्यम् शिष्टम् आवेश्य वेश्म ईशाः स्म सर्वे तव राज-पुत्रि भवन्ति ते धार्तराष्ट्रा न पार्थाः

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
सा तद् pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
परिचारैः परिचार pos=n,g=m,c=3,n=p
भजस्व भज् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
शिष्टम् शिष् pos=va,g=n,c=2,n=s,f=part
आवेश्य आवेशय् pos=vi
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
ईशाः ईश pos=n,g=m,c=1,n=p
स्म स्म pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
पुत्रि पुत्री pos=n,g=f,c=8,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
पार्थाः पार्थ pos=n,g=m,c=1,n=p