Original

इमं धर्मं कुरवो जानताशु दुर्दृष्टेऽस्मिन्परिषत्संप्रदुष्येत् ।इमां चेत्पूर्वं कितवोऽग्लहीष्यदीशोऽभविष्यदपराजितात्मा ॥ १८ ॥

Segmented

इमम् धर्मम् कुरवो जानत आशु दुर्दृष्टे ऽस्मिन् परिषत् सम्प्रदुष्येत् इमाम् चेत् पूर्वम् कितवो ऽग्लहीष्यद् ईशो ऽभविष्यद् अपराजित-आत्मा

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
कुरवो कुरु pos=n,g=m,c=8,n=p
जानत ज्ञा pos=v,p=2,n=p,l=lot
आशु आशु pos=i
दुर्दृष्टे दुर्दृष्ट pos=a,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
परिषत् परिषद् pos=n,g=f,c=1,n=s
सम्प्रदुष्येत् सम्प्रदुष् pos=v,p=3,n=s,l=vidhilin
इमाम् इदम् pos=n,g=f,c=2,n=s
चेत् चेद् pos=i
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
कितवो कितव pos=n,g=m,c=1,n=s
ऽग्लहीष्यद् ग्लह् pos=v,p=3,n=s,l=lrn
ईशो ईश pos=n,g=m,c=1,n=s
ऽभविष्यद् भू pos=v,p=3,n=s,l=lrn
अपराजित अपराजित pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s